CBSE  /  Class 9  /  Sanskrit  /  Godohanam
  • 1. 
    मासानन्तरं गृहे महोत्सवः भविष्यति।

  • कुत्र
  • कति
  • कदा
  • किम्
  • 2. 
    तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते।

  • का
  • कति
  • कः
  • किम्
  • 3. 
    मासान्ते एव दुग्धस्य आवश्यकता भवति।

  • कदा
  • किम्
  • कुत्र
  • के
  • 4. 
    ग्रामप्रमुखस्य गृहे महोत्सवः मासान्त भविष्यति।

  • कस्य
  • कः
  • किम्
  • कस्याः
  • 5. 
    उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।

  • कस्य
  • कस्मिन्
  • कदा
  • कः
  • 6. 
    अधुना दुग्धदोहनम् विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।

  • कः
  • काम्
  • किम्
  • कम्
  • 7. 
    द्वावेव धेनोः सेवायां निरतौ भवतः।

  • कः
  • कस्य
  • कस्याः
  • कस्मिन्
  • 8. 
    दुग्धार्थं पात्र प्रबन्धोऽपि करणीयः।

  • कः
  • किम्
  • का
  • काम्
  • 9. 
    सर्वं जीवनं भङ्गुरं ज्ञात्वा अपि कुम्भकारः घटान् रचयति।

  • कान्
  • काम्
  • किम्
  • कम्
  • 10. 
    मूल्यं विना तु एकमपि घटं न दास्यामि।

  • कः
  • कम्
  • किम्
  • काम्
Report Question
warning
access_time
  Time