• 1. 
    ज्वालामुगिरन्तः एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।

  • किम्
  • कम्
  • कीदृशम्
  • काम
  • 2. 
    नद्याः जलम् एकस्मिन् स्थले न पुञ्जी कारणीयम्।।

  • कस्याः
  • का
  • किम्
  • कम्
  • 3. 
    पृथिव्याः गर्भे विद्यमानोऽग्निः क्वथयति।

  • का
  • कस्याम्
  • कस्याः
  • किम्
  • 4. 
    शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।

  • कति
  • कीदृशानि
  • 5. 
    सहस्रमिताः प्राणिनः तु क्षणनैव मृताः।

  • काः
  • के
  • कति
  • कीदृशाः
  • 6. 
    कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।

  • कुत्र
  • के
  • काः
  • कीदृशे
  • 7. 
    उत्खाता विद्युद्दीपस्तम्भाः।

  • का
  • के
  • कीदृशाः
  • कथम्
  • 8. 
    भूमिः फालडये विभक्ता आसीत्।

  • कः
  • काः
  • का
  • की
  • 9. 
    लक्षपरिमिताः जनाः अकालकालकवालिताः।

  • कति
  • काः
  • के
  • कीदृशाः
  • 10. 
    असन्तुलनवशात् भूकम्पः सम्भवति।

  • कस्मात्
  • कात्
  • कस्मै
  • के
Report Question
warning
Practice More On Bhukamp Vibhishika
Quiz 1
access_time
  Time