• 1. 
    दुर्बले सुते मातुः अभ्यधिका कृपा भवति।

  • के
  • कति
  • कस्य
  • कस्याः
  • 2. 
    सर्वत्र एव जलोपप्लवः सञ्जातः।

  • कः
  • कीदृशः
  • किम्
  • कथम्
  • 3. 
    बहूनि अपत्यानि सन्ति।

  • कानि
  • कीदृशाः
  • कथम्
  • कम्
  • 4. 
    एक :बलीवर्दः शरीरेण दुर्बलः आसीत्।

  • केन
  • कीदृशम्
  • 5. 
    कृषीवलः क्रुद्धः अभवत्।

  • कः
  • कीदृशः
  • किम्
  • केन
  • 6. 
    मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्।

  • काः
  • कस्याः
  • कीदृशः
  • काम्
  • 7. 
    पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।

  • किम्
  • कम्
  • कः
  • कीदृशम्
  • 8. 
    कृषक: तं दीनम् बहुधा पीङयति।

  • कीदृशम्
  • किम्
  • केन
  • कथम्
  • 9. 
    क्रुद्ध कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्।

  • कीदृशम्
  • कतिवारम्
  • एकवारम्
  • किम्
  • 10. 
    सर्वेषु अपत्येषु जननी तुल्यवत्सला भवति।

  • कासु
  • केषु
  • कस्याः
  • कथम्
Report Question
warning
access_time
  Time