CBSE  /  Class 10  /  Sanskrit  /  Shishulalanam
  • 1. 
    रामस्य समीपम् उपसृत्य प्रणम्य च।

  • कम्
  • कस्य
  • काम्
  • कया
  • 2. 
    रामाय कुशलवयोः कण्ठश्लेषस्य स्पर्शः हृदयग्राही आसीत्?

  • कीदृशः
  • कीदृशी
  • कीदृशम्
  • किम्
  • 3. 
    धिङ् माम् एवं भूतम्।

  • कम्
  • काम्
  • किम्
  • केषाम्
  • 4. 
    तस्या द्वे नाम्नी।

  • के
  • कयोः
  • कति
  • किम्
  • 5. 
    लवः कुशः च भ्रातरौ आस्ताम्।

  • कः
  • कौ
  • कीदृशौ
  • के
  • 6. 
    अपूर्वं खलु नामधेयम्।

  • कम्
  • काम्
  • कीदृशं
  • कीदृशः
  • 7. 
    अतिदीर्घः प्रवासोऽयं दारुणश्च।

  • कः
  • कम्
  • कीदृशः
  • कीदृशं
  • 8. 
    बालंभावात् हिमकरः पशुपति-मस्तके विराजते।

  • कः
  • के
  • कुत्र
  • कस्मिन्
  • 9. 
    अहमत्रभवतोः जनक नामतो वेदितुमिच्छामि।

  • किम्
  • कम्
  • काम्
  • कः
  • 10. 
    समरूपः शरीरसन्निवेशः।।

  • किम्
  • कीदृशं
  • कीदृशः
  • कः
Report Question
warning
access_time
  Time