CBSE  /  Class 10  /  Sanskrit  /  Subhashitani
  • 1. 
    अस्तमये सविता रक्तः भवति।

  • के
  • कदा
  • कस्मै
  • कुत्र
  • 2. 
    वायसः वसन्तस्य गुणं न जानाति।

  • कः
  • कस्य
  • केन
  • कदा
  • 3. 
    यः निमित्तम् उद्दिश्य प्रकुप्यति।

  • किम्
  • कः
  • कथम्
  • केन
  • 4. 
    क्रोधः देहविनाशनाय प्रथमः शत्रुः।

  • कः
  • कस्मै
  • कस्य
  • काय
  • 5. 
    गुणी गुणं वेत्ति।

  • कः
  • की
  • का
  • के
  • 6. 
    महत्ताम् एकरूपता संपत्तौ विपत्तौ च भवति।

  • कदा
  • कुत्र
  • कौ
  • के
  • 7. 
    फलच्छायासमन्वितः महा वृक्षः सेवितव्यः।

  • का
  • कीदृशः
  • कया
  • कः
  • 8. 
    मूर्खा मूखैः सह अनुव्रजन्ति।

  • केन
  • कैः
  • के
  • कदा
  • 9. 
    पशुना अपि उदीरितः अर्थः गृह्यते।

  • कैः
  • केन
  • काभिः
  • कया
  • 10. 
    सिंहस्य बलं गजः वेत्ति मूषकः न।

  • कस्य
  • कः
  • किम्
  • कस्याः
Report Question
warning
Practice More On Subhashitani
Quiz 1 Quiz 2
access_time
  Time