• 1. 
    व्यायामं कृत्वा सुखं प्राप्नोति।

  • किम्
  • कम्
  • काम्
  • के
  • 2. 
    व्यायामात् आरोग्यम् उपजायते।।

  • कम्
  • किम्
  • कथम्
  • केषाम्
  • 3. 
    शरीरस्य मजायै व्यायामः कर्त्तव्यः।

  • कः
  • कम्
  • किम्
  • केन्
  • 4. 
    गात्राणां सुविभक्तता व्यायामेन संभवति।

  • कम्
  • कान्
  • केन
  • कः
  • 5. 
    जनैः व्यायामेन कान्तिः लभ्यते।

  • कः
  • कौ
  • के
  • केन
  • 6. 
    सर्वदा व्यायाम् कर्त्तव्यः।

  • का
  • कः
  • कदा
  • कस्मिन्
  • 7. 
    व्यायामेन सुन्दराः भवन्ति।

  • का
  • काः
  • किम
  • कः
  • 8. 
    अरयः व्यायामिनं न अर्दयन्ति।

  • कयाः
  • के
  • कः
  • काः
  • 9. 
    शरीरस्य मुजायै व्यायामः कर्त्तव्यः।

  • कः
  • कम्
  • कने
  • कस्य
  • 10. 
    व्यायामेन सुन्दराः किञ्चित् स्थौल्यापकर्षणं नास्ति।

  • कम्
  • कान्
  • केन
  • कः
Report Question
warning
access_time
  Time