• 1. 
    ........... सत्यं वद-रिक्तस्थानं पूरयत।

  • सदा
  • यद्यपि
  • एकदा
  • अत्र।
  • 2. 
    .......... शृगालः बकम् अवदत्-रिक्तस्थानं पूरयत।

  • सदा
  • एकदा
  • सर्वदा
  • अत्र।
  • 3. 
    अस्मिन् पात्रे आवाम् ............ सहैव खादावः-रिक्तस्थानं पूरयत।।

  • सदा
  • अत्र
  • अधुना
  • एकदा।
  • 4. 
    शृगालस्य मित्रं कः आसीत्?

  • शुकः
  • वानरः
  • गजः
  • बकः।
  • 5. 
    शृगालस्य स्वभावः कीदृशः भवति?

  • कुटिलः
  • सरलः
  • मधुरः
  • उग्रः।
  • 6. 
    स्थालीतः कः भोजनं न अखाद?

  • वानरः
  • बकः
  • शुकः
  • गजः।
  • 7. 
    बकः शृगालाय भोजने किम् अयच्छत्?

  • मांसम्
  • शर्कराम्
  • क्षीरोदनम्
  • घृतम्।
  • 8. 
    ............ भ्रमणं स्वास्थ्याय भवति-रिक्तस्थानं पूरयत।

  • श्वः
  • अधुना
  • ह्यः
  • प्रातः।
  • 9. 
    ......... विज्ञानस्य युगः अस्ति-रिक्तस्थानं पूरयत।

  • अधुना
  • श्वः
  • प्रातः
  • ह्यः।
  • 10. 
    'मित्रता' इत्यस्य विलोमपदं लिखत।

  • शत्रुता
  • द्वेषः
  • घृणा
  • स्नेहः
Report Question
warning
access_time
  Time