• 1. 
    कति बालकाः स्नानाय नदीम् अगच्छन्?

  • दश
  • नव
  • अष्ट
  • पञ्च।
  • 2. 
    कः तान् अपृच्छत्?

  • ज्येष्ठः
  • नायकः
  • कनिष्ठः
  • बालकः।
  • 3. 
    कतमो नद्यां मग्नः?

  • पञ्चमः
  • षष्ठः
  • दशमः
  • सप्तमः।
  • 4. 
    कः तत्र आगच्छत्?

  • वृद्धः
  • बालकः
  • गजः
  • पथिकः।
  • 5. 
    के प्रहृष्टाः जाताः?

  • बालकाः
  • वृद्धाः
  • मयूराः
  • शुकाः।
  • 6. 
    कः नायकम् आदिशत्?

  • वृद्धः
  • पथिकः
  • बालः
  • मित्रम्।
  • 7. 
    'असि' इत्यत्र को लकारः?

  • लट्
  • लङ्
  • लृट्
  • लोट
  • 8. 
    'तत्र' इत्यस्य विलोमशब्दं लिखत।

  • अपि
  • अत्र
  • यत्र
  • कुत्र
  • 9. 
    'तान्' इत्यत्र का विभक्तिः?

  • प्रथमा
  • चतुर्थी
  • द्वितीया
  • षष्ठी
  • 10. 
    ते नदीजले चिरं स्नानं अकुर्वन्।

  • कः
  • का
  • के
  • किम्
Report Question
warning
access_time
  Time