CBSE  /  Class 6  /  Sanskrit  /  Kridaspardha
  • 1. 
    सर्वनामशब्दः कः?

  • अस्माकम्
  • चित्रम्
  • वस्त्रम्
  • गजः।
  • 2. 
    सर्वनामशब्दः कः?

  • जलम्
  • एतत्
  • लता
  • दीपकः।
  • 3. 
    सर्वनामशब्दः कः?

  • बकः
  • शुकः
  • त्वम्
  • सर्पः।
  • 4. 
    सर्वनामशब्दः कः?

  • माला
  • चन्द्रः
  • तुला
  • सः।
  • 5. 
    'वयम्' इत्यस्य एकवचनान्तरूपं लिखत।

  • अहम्
  • त्वम्
  • तद्
  • आवाम्
  • 6. 
    'नास्ति' इत्यत्र सन्धिविच्छेदः कार्यः।

  • नास् + ति
  • न + अस्ति
  • ना + अस्ति
  • नास्त् + इ।
  • 7. 
    'स्थास्यति' इत्यत्र को लकार:?

  • लट्
  • लङ्
  • लृट्
  • लोट
  • 8. 
    वयं सर्वे प्राचार्यं मिलामः।

  • किम्
  • के
  • कः
  • कौ
  • 9. 
    वस्तुतः तानि अन्यथासमर्थानि।

  • कः
  • किम्
  • केन
  • कानि
Report Question
warning
Practice More On Kridaspardha
Quiz 1
access_time
  Time