CBSE  /  Class 6  /  Sanskrit  /  Matulchandra
  • 1. 
    अस्मिन् पाठे कः मातुलः?

  • चन्द्रः
  • सूर्यः
  • तारकः
  • मोहनः।
  • 2. 
    अस्मिन् पाठे चन्द्रः कः?

  • पिता
  • मातुलः
  • मित्रम्
  • भ्राता।
  • 3. 
    अतिशयविस्तृतः कः अस्ति?

  • गृहम्
  • रक्ताम्बरम्
  • नीलाकाशः
  • पृथ्वी।
  • 4. 
    नीलाकाशः कीदृशः अस्ति?

  • विशालः
  • अत्यल्पः
  • सूक्ष्मः
  • अतिशयविस्तृतः।
  • 5. 
    मातुलचन्द्रः किं न किरति?

  • स्नेहम्
  • दुःखम्
  • सुखम्
  • असत्यम्।
  • 6. 
    किम् श्रावयितुं शिशुः चन्द्रं कथयति?

  • उपन्यासम्
  • गीतिम्
  • काव्यम्
  • कथाम्।
  • 7. 
    चन्द्रस्य सितपरिधानं कथम् अस्ति?

  • मनोहरम्
  • सुन्दरम्
  • तारकखचितम्
  • कलुषम्।
  • 8. 
    चन्द्रिकावितानम् कीदृशम् अस्ति?

  • मनोहरम्
  • सुन्दरम्
  • कलुषम्
  • धवलम्।
  • 9. 
    'सितः' इत्यस्य विलोमशब्दं लिखत।

  • कृष्णः
  • हरितः
  • पीतः
  • नीलः
  • 10. 
    'आगच्छसि' इत्यत्र को लकार:?

  • लोट
  • लट्
  • लृट्
  • लङ्
Report Question
warning
Practice More On Matulchandra
Quiz 1
access_time
  Time