CBSE  /  Class 6  /  Sanskrit  /  Pushpotsavah
  • 1. 
    'फूलवालों की सैर' नाम्ना कः ज्ञायते?

  • पुष्पोत्सवः
  • यानोत्सवः
  • पशूत्सवः
  • धार्मिकोत्सवः।
  • 2. 
    पुष्पोत्सवस्य आयोजनं कुत्र भवति?

  • मद्रासे
  • दिल्ल्याम्
  • जयपुरे
  • काश्मीरे।
  • 3. 
    बहुविधानि पुष्पाणि कदा दृश्यन्ते?

  • यानोत्सवे
  • पशूत्सवे
  • पुष्पोत्सवे
  • धार्मिकोत्सवे।
  • 4. 
    जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?

  • मन्दिरे
  • मस्जिदे
  • राजमार्गे
  • समाधिस्थले।
  • 5. 
    दिवसत्रयं कः उत्सवः प्रचलति?

  • पुष्पोत्सवः
  • यानोत्सवः
  • धार्मिकोत्सवः
  • शस्योत्सवः।
  • 6. 
    मल्लयुद्धं कुत्र प्रचलति?

  • यानोत्सवे
  • पुष्पोत्सवे
  • धार्मिकोत्सवे
  • शस्योत्सवे।
  • 7. 
    'प्रियः' इत्यस्य विलोमशब्द लिखत।

  • अप्रियः
  • घृणितः
  • कुत्सितः
  • अनुचितम्।
  • 8. 
    'यानोत्सवः' इत्यत्र सन्धिविच्छेदः कार्यः।

  • यानो + उत्सवः
  • यान + उत्सवः
  • यानु + उत्सवः
  • यानो + उत्सवः।
  • 9. 
    'एतेषु' इत्यत्र का विभक्तिः?

  • प्रथमा
  • चतुर्थी
  • सप्तमी
  • द्वितीया
Report Question
warning
Practice More On Pushpotsavah
Quiz 1
access_time
  Time