CBSE  /  Class 6  /  Sanskrit  /  Samudratat
  • 1. 
    'पर्यटनाय' इत्यत्र का विभक्तिः?

  • चतुर्थी
  • तृतीया
  • षष्ठी
  • सप्तमी।
  • 2. 
    'बहवः' इत्यस्य विलोमशब्दं लिखत।

  • अनेके
  • स्वल्पाः
  • मन्दाः
  • धूम्राः।
  • 3. 
    'नौकाभिः' इत्यत्र का विभक्तिः?

  • प्रथमा
  • षष्ठी
  • तृतीया
  • पञ्चमी।
  • 4. 
    'प्रसिद्धः' इत्यस्य विलोमशब्द लिखत।

  • अप्रसिद्धः
  • मुख्यः
  • गौणः
  • प्रधानः।
  • 5. 
    "ज्ञायते' इत्यत्र को लकार:?

  • लट्
  • लङ्
  • लृट्
  • लोट।
  • 6. 
    'सन्ति' इत्यस्य एकवचनान्तरूपं लिखत।

  • असति
  • अस्ति
  • सति
  • सतः।
  • 7. 
    'आगच्छन्ति' इत्यस्य विलोमशब्दं लिखत।

  • गच्छन्ति
  • पश्यन्ति
  • दर्शन्ति
  • गमन्ति।
  • 8. 
    'कुर्वन्ति' इत्यत्र को लकारः?

  • लोट
  • लट्
  • लृट्
  • लङ्
  • 9. 
    'तरङ्गैः' इत्यत्र का विभक्तिः?

  • प्रथमा
  • चतुर्थी
  • तृतीया
  • षष्ठी।
  • 10. 
    अत्र जनाः पर्यटनाय आगच्छन्ति।

  • किम्
  • के
  • कः
  • काः
Report Question
warning
Practice More On Samudratat
Quiz 1 Quiz 2
access_time
  Time