• 1. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • वृद्धा
  • रामः
  • फलम्
  • नदी।
  • 2. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • बालः
  • उत्पीठिका
  • मतिः
  • जलम्।
  • 3. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • रामाः
  • साधवः
  • तुला
  • बालको।
  • 4. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • छत्रे
  • पुस्तकम्
  • पुष्पाणि
  • मापिका।
  • 5. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • दोला
  • वारिणि
  • शिक्षकाः
  • मयूराः।
  • 6. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • तालम्
  • छुरिका
  • तालाः
  • कमलानि।
  • 7. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • पर्णानि
  • चक्राणि
  • जवनिका
  • कारयाने।
  • 8. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • केशवः
  • वानरः
  • गजाः
  • वीणा।
  • 9. 
    आकारान्त-स्त्रीलिङ्गः कः?

  • अजा
  • जलपात्रम्
  • मुकुटानि
  • वाद्यम्।
Report Question
warning
Practice More On Shabdparichaya-II
Quiz 1
access_time
  Time