• 1. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • सूत्रम्
  • दीपकः
  • छात्रा
  • तुला।
  • 2. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • दूरभाषम्
  • छत्रम्
  • छुरिका
  • रजकः।
  • 3. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • पेटिका
  • जवनिका
  • वाद्यम्
  • अश्वः।
  • 4. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • मापिका
  • मण्डूकः
  • काकः
  • कङ्कतम्।
  • 5. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • नीडम्
  • पाकशाला
  • कृषकाः
  • गजः।
  • 6. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • घटः
  • पात्रम्
  • अजा
  • मकरः।
  • 7. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • मुकुटम्
  • शुकाः
  • दीपकाः
  • नकुलः।
  • 8. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • चन्द्रः
  • पञ्जरम्
  • ताला:
  • लता।
  • 9. 
    अकारान्त-नपुंसकलिङ्गः कः?

  • उपनेत्रम्
  • सूर्यः
  • कुञ्चिका
  • परिचारिका।
Report Question
warning
Practice More On Shabdparichaya III
Quiz 1
access_time
  Time