CBSE  /  Class 6  /  Sanskrit  /  Suktistabak
  • 1. 
    'सार्थकः' इत्यत्र सन्धिविच्छेदः कार्यः।

  • सा + अर्थकः
  • स + अर्थकः
  • सार्थ + अकः
  • सार् + थकः
  • 2. 
    'अगच्छन्' इत्यत्र कः समासः?

  • नञ् तत्पु०
  • बहुव्रीहिः
  • कर्मधारयः
  • द्विगुः
  • 3. 
    'तस्मात्' इत्यत्र का विभक्तिः?

  • तृतीया
  • पञ्चमी
  • द्वितीया
  • प्रथमा।
  • 4. 
    'नैव' इत्यत्र सन्धिविच्छेदः कार्यः।

  • 5. 
    'कृष्णः' इत्यस्य विलोमशब्दं लिखत।

  • 6. 
    'प्राप्तः' इत्यत्र सन्धिविच्छेदः कार्यः।

  • प्रा + आप्तः
  • प्र + आप्तः
  • प्राप् + तः
  • प्र + अप्तः
Report Question
warning
Practice More On Suktistabak
Quiz 1
access_time
  Time