CBSE  /  Class 6  /  Sanskrit  /  Vidyalaya
  • 1. 
    सर्वनामशब्द क:?

  • जलम्
  • तव
  • वीणा
  • कपोतः
  • 2. 
    'सन्ति' इत्यस्य एकवचनान्तरूपं लिखत।

  • सति
  • असति
  • सतः
  • अस्ति
  • 3. 
    'अहम्' इत्यस्य विलोमशब्दं लिखत।

  • मम
  • त्वम्
  • युवाम्
  • युष्माकम्
  • 4. 
    'युष्माकम्' इत्यस्य द्विवचनान्तरूपं लिखत।

  • त्वपि
  • युवयोः
  • युष्मत्
  • त्वाम्
  • 5. 
    'अस्ति' इत्यस्य बहुवचनान्तरूपं लिखत।

  • असि
  • सन्ति
  • अस्मि
  • स्मः
  • 6. 
    'विद्यालयः' इत्यत्र संधिविच्छेदः कार्यः।

  • विद्य् + आलयः
  • वि + द्यालय
  • विद्या + आलयः
  • विद्या + यः
  • 7. 
    'सन्ति' इत्यत्र को लकार:?

  • लृट् लकार
  • लोट् लकार
  • लङ् लकार
  • लट् लकार
  • 8. 
    अत्र' इत्यस्य विलोमशब्दं लिखत।

  • तत्र
  • कदा
  • कुत्र
  • तदा
  • 9. 
    उद्याने पुष्पाणि सन्ति।

  • किम्
  • कः
  • कानि
  • केन
  • 10. 
    वयम् सभागारं गच्छामः।

  • कुत्र
  • किम्
  • कस्मिन्
  • कानि
Report Question
warning
Practice More On Vidyalaya
Quiz 1 Quiz 2
access_time
  Time