• 1. 
    वृक्षः उन्नतः अस्ति।

  • कः
  • कीदृशः
  • किम्
  • केषु
  • 2. 
    वयम् कृषिकजनानां गृहेषु हर्षं जनयाम।

  • कस्य
  • कयोः
  • केषाम्
  • कुत्र
  • 3. 
    वयं ताराः चित्वा मौक्तिकहारं रचयाम।

  • काः
  • कान्
  • कम्
  • कस्मिन्
  • 4. 
    वयम् उन्नतवृक्षं क्रान्त्वा कुत्र याम?

  • गृहम्
  • वाटिकाम्
  • विद्यालयम्
  • आकाशं
  • 5. 
    वयम् कस्मिन् लोके प्रविशाम?

  • चन्दिरलोके
  • भूलोके
  • पाताललोके
  • सूर्यलोके
  • 6. 
    वयम् काम् आदाय प्रतियाम?

  • उन्नतवृक्षम्
  • हर्षम्
  • गगनं
  • मेघमालाम्
  • 7. 
    गगनं कीदृशं अस्ति।

  • विमलम्
  • उन्नतः
  • असुन्दरः
  • जलदः
  • 8. 
    गृहेषु' इत्यत्र किम् विभक्तिवचनम्?

  • षष्ठी, बहुवचनं
  • सप्तमी, बहुवचनं
  • पंचमी, एकवचनं
  • प्रथमा, एकवचनं
  • 9. 
    वयं किं गणयाम?

  • वृक्षान्
  • आकाशम्
  • ग्रहान्
  • मौक्तिकहारम्
  • 10. 
    'गगनं' इति पदस्य समानार्थकम् पदं किम्?

  • आकाशं
  • वृक्षं।
  • भवनम्
  • सोपानं
Report Question
warning
access_time
  Time