• 1. 
    कूर्मस्य किं नाम आसीत्?

  • कम्बुः
  • कम्बुग्रीवः
  • ग्रीवः
  • कच्छपः।
  • 2. 
    सरस्तीरे के आगच्छन्?

  • धीराः
  • वराः
  • गजाः
  • धीवराः।
  • 3. 
    कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

  • वनमार्गेण
  • राजमार्गेण
  • आकाशमार्गेण
  • कुमार्गेण।
  • 4. 
    लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

  • गावः
  • गोपालकाः
  • पालकाः
  • धीवराः।
  • 5. 
    काभ्यां सह कूर्मोऽपि उड्डीयते?

  • गजाभ्याम्
  • नराभ्याम्
  • काकाभ्याम्
  • हंसाभ्याम्।।
  • 6. 
    कुतः पतितः कूर्मः गोपालकैः मारित:?

  • आकाशात्
  • वनात्
  • गृहात्.
  • हस्तात्।।
  • 7. 
    कूर्मः इव कः काष्ठाद् भ्रष्टो विनश्यति?

  • सुबुद्धिः
  • नरबुद्धिः
  • दुर्बुद्धिः
  • वरबुद्धिः।
  • 8. 
    सरसि संकटविकटनामको को निवसतः?

  • हंसौ
  • गजौ
  • सिंहौ
  • कूर्मी।
  • 9. 
    फुल्लोत्पलनाम सरः कुत्र अस्ति?

  • दाक्षिणात्ये देशे
  • मगधदेशे
  • विदर्भदेशे
  • उज्जयिनीप्रदेशे
  • 10. 
    कूर्मः कस्मात् पतितः?

  • आकाशात्
  • अश्वात्
  • वृक्षात्
  • गृहात्।
Report Question
warning
access_time
  Time