CBSE  /  Class 7  /  Sanskrit  /  Vidyadhanam
  • 1. 
    सर्वधनप्रधानम् किं?

  • धनं
  • राज्ञ
  • विद्या
  • भ्राता
  • 2. 
    किं व्यये कृते वर्धते?

  • विद्याधनं
  • धनं
  • तस्याः धनं
  • भ्रातुः धनं
  • 3. 
    गुरूणाम् गुरुः का?

  • धनं
  • राज्ञ
  • विद्या
  • भ्राता
  • 4. 
    कः पशः समानः?

  • राजसुपूज्यते
  • बंधुजनाः
  • भ्राता
  • विद्याहीनः
  • 5. 
    वाण्येका कम् समलंकरोति?

  • विद्याहीनम्
  • पुरुष
  • भूपतिं
  • बंधुजनम्
  • 6. 
    अस्माभ्यम् किं करणीयम्?

  • विद्याधिकारं करणीयम्
  • महिमा करणीयम्
  • विद्याधिकारं न करणीयम्
  • महिमा न करणीयम्
  • 7. 
    किम् धनम् सर्वधनप्रधानम्?

  • विद्याधनम्
  • दानधनम्
  • रत्नधनम्
  • रूपधनम्।
  • 8. 
    राजसुका पूज्यते?

  • धनम्
  • विद्या
  • शक्तिः।
  • सुन्दरता।
  • 9. 
    किम् भूषणं सततं भूषणम्?

  • वाग्भूषणम्
  • शौर्यभूषणम्
  • धनभूषणम्
  • स्वर्णाभूषणम्।
  • 10. 
    का दिक्षु कीर्तिम् वितनोति?

  • माता
  • अध्यापिका
  • विद्या
  • देवी।
Report Question
warning
Practice More On Vidyadhanam
Quiz 1 Quiz 2
access_time
  Time