• 1. 
    शत्रुसंकटे यः सहायतां करोति सः कः भवति?

  • बुभुक्षितः
  • बन्धुः
  • शत्रुः
  • वीरः।
  • 2. 
    सर्वेषु प्राणिषु समानं किं प्रसरति?

  • रुधिरम्
  • धनम्
  • रूपम्
  • विद्या।
  • 3. 
    कस्य प्रकाशः सर्वत्र समानरूपेण प्रसरति?

  • दीपकस्य
  • विद्यायाः
  • सूर्यस्य
  • धनस्य।
  • 4. 
    संसारे कस्य अभावः दृश्यते?

  • शत्रुतायाः
  • विश्वबन्धुत्वस्य
  • मित्रस्य
  • वीरस्य।
  • 5. 
    उदारचरितानां तु का एव कुटुम्बकम्?

  • वसुधा
  • आकाश:
  • पत्नी
  • भगिनी।
  • 6. 
    केषां वसुधैव कुटुम्बकम्?

  • उदारचरितानाम्
  • लघुचेतसाम्
  • वीराणाम्
  • धनवताम्।
  • 7. 
    'करोति' पदे कः लकारः?

  • लट्
  • लृट्
  • लङ्
  • लोट्।
  • 8. 
    'शत्रुतायाः' पदे का विभक्तिः?

  • षष्ठी
  • चतुर्थी
  • प्रथमा
  • तृतीया।
  • 9. 
    'मित्रतायाः' पदस्य विपरीतार्थकपदम् किं भवति?

  • शत्रुतायाः
  • मित्रता
  • बन्धुता
  • मधुरता।
  • 10. 
    'कुटुम्बकम्' पदस्य समानार्थकपदम् किं भवति?

  • कृषकः
  • कृष्णः
  • परिवारः
  • विश्वः।
Report Question
warning
Practice More On Vishwabandhutvam
Quiz 1
access_time
  Time