CBSE  /  Class 8  /  Sanskrit  /  Dijibhartam
  • 1. 
    प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।

  • लिखितम्
  • मौखिकम्
  • दर्शनेन
  • श्रवणेन।
  • 2. 
    लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?

  • भूर्जपत्रोपरि
  • पाषाणोपरि
  • कर्गदोपरि .
  • वस्त्रोपरि।
  • 3. 
    'लेखन्याः' इत्यत्र का विभक्तिः?

  • षष्ठी
  • तृतीया
  • चतुर्थी
  • द्वितीया।
  • 4. 
    'कालपरिवर्त्तनेन ...... परिवर्त्तते'- इत्यत्र क्रियापदं किम्?

  • सह
  • मानवस्य
  • परिवर्तते
  • आवश्यकता।
  • 5. 
    'ज्ञानस्य' इत्यस्य विपरीतार्थकशब्दं लिखत

  • दु:खस्य
  • अज्ञानस्य
  • स्नेहस्य
  • शास्त्रस्य।
  • 6. 
    'भूर्जपत्रम्' इत्यत्र कः समासः?

  • कर्मधारय
  • बहुव्रीहि
  • तत्पुरुष
  • अव्ययीभाव।
  • 7. 
    'सर्वेषाम्' इत्यस्य एकवचनान्तरूपं लिखत

  • सर्वे,
  • सर्वस्य,
  • सर्वेण,
  • सर्वेः।
  • 8. 
    'मानवस्य' इत्यस्य पर्यायशब्दं लिखत

  • दानवस्य
  • मनुष्यस्य
  • देवस्य
  • मुनेः।
  • 9. 
    'मनसि' इत्यत्र का विभक्तिः?

  • तृतीया
  • षष्ठी
  • सप्तमी
  • चतुर्थी।
  • 10. 
    'श्रूयते' इत्यस्य बहुवचनान्तरूपं लिखत।

  • श्रूयध्वे
  • श्रूयन्ति
  • श्रूयन्ते
  • श्रूयाम हे।
Report Question
warning
Practice More On Dijibhartam
Quiz 1 Quiz 2
access_time
  Time