• 1. 
    'यत्र नार्यस्तु पूज्यन्ते' इत्यत्र क्रियापदं किम्?

  • यत्र
  • नार्यः
  • तु
  • पूज्यन्ते
  • 2. 
    'रमन्ते तत्र देवता' इत्यत्र कर्तृपदं किम्?

  • रमन्ते
  • तत्र
  • देवताः
  • मानवाः
  • 3. 
    'अफलाः' इत्यत्र कः समासः?

  • कर्मधारय
  • बहुव्रीहि
  • द्विगु
  • द्वन्द्व
  • 4. 
    'यत्रैताः' इत्यत्र कः सन्धिः?

  • वृद्धि
  • यण
  • दीर्घ
  • गुण
  • 5. 
    (क) यत्र नार्यस्तु पूज्यन्ते, तत्र के रमन्ते?

  • मानवाः
  • दैत्याः
  • देवताः
  • पशवः
  • 6. 
    यत्र नार्यस्तु न पूज्यन्ते, तत्र का: अफलाः भवन्ति?

  • क्रियाः
  • पानम्
  • भोजनम्
  • गमनम्
Report Question
warning
access_time
  Time