• 1. 
    'सुपूर्ण' किम् अस्ति?

  • खाद्यान्नभाण्डम्
  • धरा
  • क्षितिः
  • सदा
  • 2. 
    'सदैव' इत्यत्र कः सन्धिः?

  • दीर्घ
  • गुण
  • यण
  • वृद्धि
  • 3. 
    'सुपूर्णम्' इत्यत्र कः समासः?

  • कर्मधारय
  • द्विगु
  • द्वन्द्व
  • तत्पुरुष
  • 4. 
    'अस्ति' इत्यत्र कः लकार:?

  • लोट
  • लट
  • लङ्
  • लिङ्
  • 5. 
    इय ज्ञानिनां धराऽस्ति।

  • कस्य
  • केषाम्
  • कस्याः
  • के
  • 6. 
    क्षितौ राजते भारतस्वर्णभूमिः।

  • कः
  • के
  • कस्य
  • कुत्र
  • 7. 
    शिखीनां शुकानां पिकानां धरेयम्।

  • कस्य
  • केषाम्
  • के
  • कानि
Report Question
warning
access_time
  Time