• 1. 
    'विधेहि' अस्मिन् क्रियापदे कः लकार:?

  • लट
  • लृट्
  • लोट
  • विधिलिङ्
  • 2. 
    'पर्वत' इति पदस्य उचितं अर्थं किम् अस्ति?

  • प्रखरः
  • नागः
  • नगः
  • पुरतः
  • 3. 
    'त्यागं कुर्यात्' इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?

  • कुरु
  • निधेहि
  • विधेहि
  • जहीहि
  • 4. 
    निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?

  • सततं
  • भज
  • परितः
  • सदैव
  • 5. 
    'पथि' इत्यत्र का विभक्तिः?

  • तृतीया
  • द्वितीया
  • प्रथमा
  • सप्तमी
  • 6. 
    किं क्रियापदं लोट्लकारस्य न वर्तते?

  • भज
  • कुरु
  • विधेहि
  • त्यजति
  • 7. 
    'अहिंसकाः' इत्यस्य पदस्य विलोमपदं किं?

  • विषमाः
  • हिंस्राः
  • प्रखराः
  • घोराः
  • 8. 
    'चल्' धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?

  • चलन्तु
  • चलेत्
  • चलेयुः
  • चलेताम्
  • 9. 
    विषमाः प्रखराः च पाषाणाः कुत्र सन्ति?

  • पथि
  • पथिन्
  • पथिने
  • पथिनः
  • 10. 
    'घोराः हिंस्राः' इति कस्य पदस्य विशेषणं?

  • पशु
  • पाषाणाः
  • जीवाः
  • पशवः
Report Question
warning
access_time
  Time