CBSE  /  Class 9  /  Sanskrit  /  Louhtula
  • 1. 
    लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्।

  • कीदृशा
  • कीदृशी
  • कीदृशम्
  • का
  • 2. 
    सः श्रेष्ठिनो गृहे रक्षित्वा विदेशं अगच्छत्।

  • केन
  • कस्य
  • कम्
  • कः
  • 3. 
    त्वदीया तुला मूषकैः भक्षिता।

  • केन
  • कया
  • कैः
  • काभ्याम्।
  • 4. 
    संसारे किञ्चिदपि शाश्वतं नास्ति।

  • किम्
  • कीदृशम्
  • कम्
  • कः
  • 5. 
    संसारे किञ्चिदपि शाश्वतं नास्ति।

  • कुत्र
  • कीदृशम्
  • के
  • किम्
  • 6. 
    वणिक्शिशुः अभ्यागतेन सह प्रस्थितः।

  • केन
  • कः
  • कम्
  • कस्य
  • 7. 
    तत् द्वारं बृहत् शिलया आच्छाद्य आगतः।

  • केन
  • कया
  • कस्या
  • का
  • 8. 
    सः शिशुं गिरिगुहायां प्रक्षिप्य आगतः।

  • कया
  • कस्याः
  • कस्याम्
  • काम्
  • 9. 
    वणिक्पुत्रः सत्वरं गृहं आगतः।

  • कम्
  • किम्
  • कुत्र
  • कदा
  • 10. 
    मम शिशुः त्वया सह नदीं गतः।

  • कम्
  • कस्या
  • केन
  • किम्
Report Question
warning
Practice More On Louhtula
Quiz 1 Quiz 2
access_time
  Time