CBSE  /  Class 10  /  Sanskrit  /  Anyoktaya
  • 1. 
    एकेन एव राजहंसेन सरसः या शोभा भवेत्।

  • कति
  • 2. 
    न सा परितः तीरवासिना बकसहस्रेण भवेत्।

  • कथम्
  • केण
  • केन
  • कीदृशेण
  • 3. 
    हे राजहंस! भवता मृणालपटली भुक्ता।

  • का
  • काः
  • कः
  • किम्
  • 4. 
    एवं नलिनानि अनेकानि निषेविहानि।

  • के
  • कति
  • किम्
  • कानि
  • 5. 
    तस्य सरोवरस्य केन कृत्येन कृतोपकारः त्वं भवितासि?

  • कीदृशः
  • कः
  • का
  • कथम्
  • 6. 
    मालाकार! भवता करुणया तरोः अस्य तोयैरल्पैरपि पुष्टिः व्यरचि।

  • का
  • कः
  • केन
  • काः
  • 7. 
    भवता भीमभानौ निदाघे करुणया पुष्टिः व्यरचि।

  • कदा
  • कीदृशः
  • कौ
  • कीदृशौ
  • 8. 
    प्रावृषेण्येन वारिदेन वाराम् विश्वतः इह जनयितुं शक्या।

  • केन
  • कीदृशेन
  • कथम्
  • कदा
  • 9. 
    पतङ्गाः परितः अम्बरपथं आपेदिरे।

  • के
  • काः
  • कः
  • का
  • 10. 
    भृङ्गाः रसालमुकुलानि समाश्रयन्ते।

  • किम्
  • कानि
  • के
  • कति
Report Question
warning
Practice More On Anyoktaya
Quiz 1 Quiz 2
access_time
  Time