CBSE  /  Class 10  /  Sanskrit  /  Anyoktaya
  • 1. 
    सरः त्वयि दीनदीनः सङ्कोचम् अञ्चति।

  • कति
  • कानि
  • कस्मै
  • कस्मिन्
  • 2. 
    मीनः नु कतमा गतिम् अभ्युपैतु।

  • का
  • कः
  • के
  • किम्
  • 3. 
    चातक: मानी खगः भवति।

  • कीदृशः
  • कीदृशी
  • कीदृशम्
  • कीदृशा
  • 4. 
    एकः चातकः वने वसति।

  • कः
  • का
  • कति
  • किम्
  • 5. 
    चातक: पिपासितः एव म्रियते।

  • कीदृशः
  • कीदृशी
  • कीदृशम्
  • कीदृशाः
Report Question
warning
Practice More On Anyoktaya
Quiz 1 Quiz 2
access_time
  Time