• 1. 
    'ददर्श' इति क्रियापदस्य कर्तृपदम् किम्?

  • एकं
  • व्याघ्रं
  • मार्गे
  • सा
  • 2. 
    तस्य भार्या' अत्र 'तस्य' इति सर्वनामपदं कस्मै प्रयुक्तम्?

  • राजपुत्रः
  • राजपुत्राय
  • भार्या
  • भार्याय
  • 3. 
    'आगच्छन्तं' इति पदस्य विशेषणपदं किम्?

  • व्याघ्रम्
  • पुत्री
  • सा
  • चपेटया
  • 4. 
    'वने' इत्यर्थे किम् पदम् प्रयुक्तम्?

  • गहन
  • कानने
  • गहनकानने
  • मार्गे
  • 5. 
    'मुच्यते' इति क्रियापदस्य कर्तृपदं किम्?

  • अन्योऽपि
  • बुद्धिमान्
  • महतो
  • भयात्
  • 6. 
    ‘भामिनी' इति पदस्य कः अर्थ:?

  • रूपवती स्त्री
  • कन्या
  • राजकुमारी
  • वृद्धा
  • 7. 
    'मूर्खः' इति पदस्य विपरीतार्थकम् पदम् किम्?

  • अन्यः
  • भामिनी
  • बुद्धिमान्
  • निजबुद्ध्या
  • 8. 
    'भयात्' इति पदस्य विशेषणपदं किम्?

  • सा
  • अन्यः
  • महतो
  • लोके
  • 9. 
    'त्वया अहं हन्तव्यः' अत्र ‘त्वया' इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?

  • व्याघ्रस्य
  • व्याघ्राय
  • जम्बुकाय
  • जम्बुकस्य
  • 10. 
    'भयाकुलं' इति पदस्य विशेष्यपदं किम्?

  • शृगालः
  • कश्चित्
  • भवान्
  • व्याघ्रम्
Report Question
warning
access_time
  Time