• 1. 
    'पलायितः' इति क्रियापदस्य कर्तृपदं किम्?

  • भवान्
  • कुतः
  • भयात्
  • व्याघ्रः
  • 2. 
    'भक्षयितुम्' इत्यर्थे किम् पदं प्रयुक्तम्?

  • हन्तुम्
  • अत्तुम्
  • हन्तव्यः
  • आवेदितम्
  • 3. 
    'यासि' इति क्रियापदस्य कर्तृपदं किम्?

  • जम्बुक:
  • व्याघ्रः
  • त्वं
  • माम्
  • 4. 
    'समयः' इति पदस्य समानार्थकम् पदं किम्?

  • वेला
  • अवेला
  • सत्वरं
  • पुनः
  • 5. 
    'तर्हि माम् निजगले .....।' अस्मिन् वाक्ये 'माम्' सर्वनामपदं कस्मै प्रयुक्तम्?

  • जम्बुकः
  • व्याघ्रः
  • जम्बुकाय
  • व्याघ्राय
  • 6. 
    'बद्ध्वा' इति पदस्य विपरीतार्थकम् पदं किम्?

  • धूर्ता
  • मुक्त्वा
  • कृत्वा
  • दृष्ट्वा
Report Question
warning
access_time
  Time