• 1. 
    'अमृतम्-आसीत्' इति परस्पर विरुद्ध वचने।

  • के
  • को
  • कस्मै
  • कीदृशे
  • 2. 
    राजपुरुषाः गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।

  • के
  • कुत्र
  • कम्
  • कस्य
  • 3. 
    भीताः गृहजनं नगरवासिनः गृहेषु वसन्ति।

  • काः
  • कीदृशाः
  • के
  • कम्
  • 4. 
    तदा मम गृहे अमात्यराक्षसस्य गृहजनं आसीत्।

  • कः
  • कम्
  • कस्य
  • के
  • 5. 
    इति ननु भवता प्रष्टव्याः स्मः।

  • केन
  • कः
  • का
  • कस्य
  • 6. 
    एतत् अलीकम् अस्ति।

  • कीदृशम्
  • कीदृशः
  • कीदृशी
  • किम्
  • 7. 
    श्रेष्ठिन्। ते स्वागतं अस्ति।

  • के
  • कस्य
  • किम्
  • कीदृशे
  • 8. 
    आर्यस्य प्रसादेन मे वाणिज्या अखण्डिता अस्ति।

  • कस्य
  • कीदृशम्
  • कम्
  • किम्
  • 9. 
    अयम् श्रेष्ठी चन्दनदासः।

  • कम्
  • किम्
  • कः
  • कीदृशः
  • 10. 
    तव संव्यवहाराणाम् वृद्धिलाभाः प्रचीयन्ते।

  • कासाम्
  • केषाम्
  • काः
  • किम्
Report Question
warning
access_time
  Time