• 1. 
    उभौ प्रविश्य कृत्वा परिक्रामतः।।

  • कौ
  • कः
  • कीदृशौ
  • के
  • 2. 
    अत्यधिक: आदरः शड्कनीयः भवति।

  • कीदृशाः
  • कीदृशम्
  • कीदृशौ
  • कीदृशनि
  • 3. 
    शिविना विना इदं दुष्करं अस्ति।

  • केन
  • कया
  • का
  • किम्
  • 4. 
    परसंवेदने अर्थलाभेषु सुलभेषु भवति।

  • कस्मिन्
  • कदा
  • कुत्र
  • कीदृशे
  • 5. 
    सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।

  • कुत्र
  • कस्मिन्
  • के
  • को
Report Question
warning
access_time
  Time