• 1. 
    मयूरः विधात्रा एव पक्षिराजः कृतः।

  • कस्य
  • केन
  • किम्
  • कः
  • 2. 
    मयूरस्य नृत्यं तु प्रकृतेः आराधना।

  • कस्य
  • कस्याः
  • कः
  • कथम्
  • 3. 
    व्याघ्रचित्रको नदीजलं पातुम् आगतौ।

  • कः
  • कौ
  • कस्योः
  • कयोः
  • 4. 
    मयूरस्य पिच्छानाम् सौन्दर्य अपूर्वम् अस्ति।

  • कीदृशम्
  • केषाम्
  • कीदृशः
  • किम्
  • 5. 
    सिंहमोदयेन सम्यक् उक्तम्।

  • कथम्
  • केन
  • किम्
  • काम्
  • 6. 
    अधुना तु कोऽपि पक्षी एव रोजति निश्चेतव्यम्।

  • कदा
  • कुत्र
  • का
  • किमर्थम्
  • 7. 
    व्याघ्रचित्रकौ भक्षको न तु रक्षको।

  • कौ
  • कीदृशौ
  • कयौः
  • कस्योः
  • 8. 
    बकस्य कारणात् तु सर्वं पक्षिकुलम् अवमानितं जातम्।

  • कीदृशः
  • कीदृशम्
  • किम्
  • कम्
  • 9. 
    काकस्य सत्यप्रियता तु जानानां कृते उदाहरणस्वरूपा अस्ति।

  • काम्
  • केषाम्
  • कथम्
  • किम्
  • 10. 
    काकः कर्कशध्वनिना वातावरणम् आकुलीकरोति।

  • का
  • केन
  • केभ्यः
  • कथम्
Report Question
warning
access_time
  Time