• 1. 
    काकः मेध्यामध्यम् सर्वं भक्षयति।

  • कीदृशम्
  • कम्
  • किम्
  • कथम्
  • 2. 
    राजा तु रक्षकः भवति।

  • का
  • कः
  • काः
  • किम्
  • 3. 
    पिककाकयोः भेदः वसन्तसमये प्राप्ते।

  • के
  • कयोः
  • कदा
  • कथम्
  • 4. 
    सिंहः सर्वजन्तून् दृष्ट्वा पृच्छति।

  • किम्
  • कान्
  • कम्
  • कः
  • 5. 
    परस्परं विवादतः प्राणिनां हानिः जायते।

  • काम्
  • केषाम्
  • किम्
  • कथम्
  • 6. 
    नदीमध्ये एकः बकः आसीत्।

  • कुत्र
  • के
  • कदा
  • कयोः
Report Question
warning
access_time
  Time