• 1. 
    मानव जीवनाय शुचि-पर्यावरणं आवश्यकम् भवति।

  • कीदृशम्
  • क:
  • कम्
  • कुत्र
  • 2. 
    महानगरमध्ये कालायसचक्रम् अनिशं चलति।

  • केन
  • क:
  • कुत्र
  • कम्
  • 3. 
    चक्रम् सदा वक्रम् भ्रमति।

  • कः
  • केन
  • कीदृशम्
  • कुत्र
  • 4. 
    अमुना दुर्दान्तैः अशनैः जनग्रसनम् न स्यात्।

  • कः
  • केन
  • केषाम्
  • कुत्र
  • 5. 
    शतं शकटीयानम् धूम्र मुञ्चति।

  • केन
  • कः
  • कति
  • केषाम्
  • 6. 
    यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।

  • कः
  • केषाम्
  • कुत्र
  • कम्
  • 7. 
    वायुमण्डलं अत्यधिकं दूषितं जातम्।

  • केषाम्
  • कीदृशम्
  • कः
  • कम्
  • 8. 
    प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।

  • कः
  • कस्याः
  • केषाम्
  • कः
  • 9. 
    उद्याने पक्षिणां कलरवं चेतः प्रसादयति।

  • केषाम्
  • कः
  • कम्
  • कुत्र
  • 10. 
    पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।

  • के
  • कः
  • केषाम्
  • कुत्र
Report Question
warning
access_time
  Time