• 1. 
    शकटीयानम् कज्जलमालिनं धूमं मुञ्चति।

  • किम्
  • कम्
  • कीदृशम्
  • कथम्
  • 2. 
    प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।

  • के
  • कुत्र
  • किम्
  • केन
  • 3. 
    महानगरेषु, वाहनानाम् अनन्ताः पङक्तयः धावन्ति।

  • केषु
  • कस्मै
  • के
  • किम्
  • 4. 
    शकटीयानम् कज्जलमलिनं धूम मुञ्चति।

  • कम्
  • किम्
  • कथम्
  • कानि
  • 5. 
    कविः मानवस्य जीवनस्य कामनां करोति।

  • कथम्
  • केन
  • कस्मै
  • कस्य
Report Question
warning
access_time
  Time