• 1. 
    मातुलगृहं कः प्रस्थितः?

  • गिरिजा
  • मालिनी
  • गिरिजायाः पुत्रः
  • मालन्याः पुत्रः।
  • 2. 
    गिरिजायाः सेविकया सह का आगच्छति?

  • तस्याः पुत्री
  • मालिनी
  • तस्याः पुत्रः
  • गिरिजा।
  • 3. 
    का एकस्य गृहस्य कार्यं करोति स्म?

  • सेविकायाः पुत्री
  • मालिनी
  • तस्याः पुत्रः
  • गिरिजा।
  • 4. 
    कस्य कृते धनस्य आवश्यकता अस्ति?

  • पुत्री कृते
  • मालिनी कृते
  • गृहसञ्चालनाय
  • गिरिजा कृते।
  • 5. 
    कस्याः अधिकारः सर्वेषां मौलिकः अधिकारः अस्ति?

  • कार्यम्
  • शिक्षायाः अधिकारः
  • वार्तापालं
  • भ्रमणं।
  • 6. 
    कस्य पति रुग्णः आसीत्?

  • गिरिजायाः
  • मालन्याः
  • सेविकायाः
  • प्रतिवेशन्याः।
  • 7. 
    सेविका कति गृहाणाम् कार्यं करोति स्म?

  • त्रीणि
  • चत्वारि
  • अष्ट
  • पञ्च-षड्।
  • 8. 
    बालकाः के-के वस्तूनि निशुल्क प्राप्स्यन्ति?

  • गणवेषं
  • पुस्तकानि
  • माध्याह्नभोजनं
  • सर्वाणि।
  • 9. 
    वयं नीले गगने किं करवाम?

  • वायुविहारम्
  • तारकदर्शनम्
  • क्रीडनम्
  • पठनम्।
  • 10. 
    वयं दुःखित-कृषिक जनानां गृहेषु किं जनयाम?

  • हर्षम्
  • खेदम्।
  • धान्यम्
  • धनम्।
Report Question
warning
access_time
  Time