• 1. 
    वयं हिमवन्तं सोपानं कृत्वा कुत्र प्रविशाम?

  • भूलोकम्
  • तारकलोकम्
  • चन्दिरलोकम्
  • सूर्यलोकम्।
  • 2. 
    'गच्छाम' पदस्य विपरीतार्थकपदम् किम् अस्ति?

  • प्रतियाम
  • याम
  • विगच्छाम
  • अधिगच्छाम।
  • 3. 
    'तुङ्गम्' पदस्य समानार्थकपदम् किम् अस्ति?

  • उन्नतम्
  • नीचम्
  • स्वच्छम्
  • निर्मलम्।
  • 4. 
    'गगने' पदे का विभक्तिः?

  • सप्तमी
  • प्रथमा
  • द्वितीया
  • पंचमी।
Report Question
warning
access_time
  Time