• 1. 
    मञ्चे कति बालकाः उपविष्टाः सन्ति?

  • त्रयः
  • चत्वारः
  • पञ्च
  • सप्त।
  • 2. 
    के कोलाहलं कुर्वन्ति?

  • श्रोतारः
  • वक्तारः
  • दर्शकाः
  • क्रीडकाः।
  • 3. 
    गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?

  • वेदम्
  • वैधम्
  • वैद्यम्
  • वेद्यम्।
  • 4. 
    तुन्दिलः कस्य उपरि हस्तम् आवर्तयति?

  • शुण्डस्य
  • मुखस्य
  • पादस्य
  • तुन्दस्य।
  • 5. 
    लोके पुनः पुनः कानि भवन्ति?

  • अन्नानि
  • शरीराणि
  • धनानि
  • गृहाणि।
  • 6. 
    दशमः ग्रहः कः?

  • सूर्यः
  • यमः
  • ज्ञाता
  • जामाता।
  • 7. 
    प्राणान् कः हरति?

  • यमः
  • वधिक:
  • हन्ता
  • धनिकः।
  • 8. 
    चितां प्रज्वलितां दृष्ट्वा कः विस्मयम् आगताः?

  • वैद्यः
  • वेद्यः
  • वेदः
  • वैधः।
  • 9. 
    लोके दुर्लभं किमस्ति?

  • अन्नम्
  • परान्नम्
  • स्वादु-अन्नम्
  • मधुरान्नम्।
  • 10. 
    सर्वे बालकाः बहिः निष्क्रम्य कुत्र गच्छन्ति?

  • वने
  • मन्दिरे
  • मार्गे
  • गृहे।
Report Question
warning
access_time
  Time