CBSE  /  Class 7  /  Sanskrit  /  Pandita Ramabai
  • 1. 
    'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?

  • रमाबाई
  • विद्याबाई
  • योधाबाई
  • लक्ष्मीबाई।
  • 2. 
    रमा कुतः संस्कृतशिक्षा प्राप्तवती?

  • शिक्षकात्
  • अध्यापकात्
  • पितुः
  • मातुः।
  • 3. 
    रमाबाई केन सह विवाहम् अकरोत्?

  • विपिनेन
  • दासेन
  • बिहारेण
  • विपिनबिहारीदासेन।
  • 4. 
    कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

  • युवकानाम्
  • बालकानाम्
  • नारीणाम्
  • प्रौढानाम्।
  • 5. 
    रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?

  • भारतदेशम्
  • इंग्लैण्डदेशम्
  • बांग्लादेशम्
  • नेपालदेशम्।
  • 6. 
    कस्याः पिता समाजस्य प्रतारणाम् असहत?

  • रमायाः
  • विद्यायाः
  • मनोरमायाः
  • सुविधायाः।
  • 7. 
    कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्?

  • पितुः
  • भ्रातुः
  • मातुः
  • पत्युः
  • 8. 
    रमाबाई कस्मिन् नगरे 'शारदा-सदनम्' अस्थापयत्?

  • दिल्लीनगरे
  • यमुनानगरे
  • मुम्बईनगरे
  • कोलकातानगरे।
  • 9. 
    1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत्?

  • विपिनबिहारीदासस्य
  • रमायाः
  • सरस्वत्याः
  • मनोरमायाः।
  • 10. 
    काः शिक्षा लभन्ते स्म?

  • स्त्रियः
  • बालकाः
  • वृद्धाः
  • युवकाः।
Report Question
warning
access_time
  Time