CBSE  /  Class 7  /  Sanskrit  /  Pandita Ramabai
  • 1. 
    'रमाबाई' महोदयायाः पितुः नाम किम् आसीत्?

  • अनन्तशास्त्री डोंगरे
  • सत्यव्रतशास्त्री
  • पं. उमाकान्त सहायः
  • पं. लक्ष्मीधरः।
  • 2. 
    केन प्रभाविता रमा वेदाध्ययनम् अकरोत्?

  • आर्यसमाजेन
  • ब्रह्मसमाजेन
  • वेदान्तेन
  • आंग्लशिक्षायाः।
  • 3. 
    रमायाः प्रसिद्धा रचना का अस्ति?

  • अर्थशास्त्रम्
  • पञ्चतन्त्रम्
  • स्त्रीधर्मनीति
  • स्त्रीशिक्षा।
  • 4. 
    रमाबाई महोदयायाः निधनम् कदा अभवत्?

  • 1922 तमे वर्षे
  • 1934 तमे वर्ष
  • 1914 तमे वर्षे
  • 1858 तमे वर्षे।।
  • 5. 
    'धनवान्' पदस्य विपरीतार्थकपदम् किम् अस्ति?

  • मधुरः
  • विपरीतः
  • धनी
  • विपन्नः।
  • 6. 
    'रमायाः' पदे किम् वचनम्?

  • एकवचनम्
  • द्विवचनम्
  • बहुवचनम्
  • किमपि न।
Report Question
warning
access_time
  Time