• 1. 
    वृक्षे का प्रतिवसति स्म?

  • चटका
  • महिला
  • बालिका
  • कोकिला।
  • 2. 
    वृक्षस्य अधः कः आगतः?

  • भल्लूकः
  • गर्दभः
  • गजः
  • सिंहः।
  • 3. 
    गजः केन शाखाम् अत्रोटयत्?

  • पादेन
  • शुण्डेन
  • कर्णेन
  • दन्तेन।
  • 4. 
    काष्ठकूट: चटकां कस्याः समीपम् अनयत्?

  • न्यायाधीशस्य
  • काष्ठकूटस्य
  • काकस्य
  • मक्षिकायाः।
  • 5. 
    मक्षिकायाः मित्रं कः आसीत्?

  • मण्डूकः
  • काकः
  • काष्ठकूटः
  • गर्दभः।
  • 6. 
    चटकायाः नीडं कुत्र अपतत्?

  • भुवि
  • आकाशे
  • प्रासादे
  • राजभवने।
  • 7. 
    काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

  • पादेन
  • पक्षण
  • चञ्च्वा
  • पत्रेण।
  • 8. 
    कालेन कस्याः सन्ततिः जाता?

  • काष्ठकूटस्य
  • चटकायाः
  • काकस्य
  • मण्डूकस्य।
  • 9. 
    कस्याः अण्डानि विशीर्णानि?

  • लतायाः
  • चटकायाः
  • मक्षिकायाः
  • काष्ठकूटस्य।
  • 10. 
    मक्षिकायाः नाम किम् आसीत्?

  • मेघनादः
  • मधुरिमा
  • वीणारवा
  • सरस्वती।
Report Question
warning
access_time
  Time