• 1. 
    कस्याः माता चिन्ताकुला अभवत्?

  • ब्रह्मचारिणः
  • पार्वत्याः
  • हिमालयस्य
  • शिवस्य।
  • 2. 
    निर्भयं जनं कः स्वयमेव रक्षति?

  • ईश्वरं
  • पतिः
  • पिता
  • जननी।
  • 3. 
    पार्वती तपस्यार्थं कुत्र अगच्छत्?

  • गृहम्
  • वनम्
  • नगरम्
  • न कुत्रापि।
  • 4. 
    कः अशिवं चरति?

  • तापसी
  • जनकः
  • अशिवः
  • शिवः
  • 5. 
    शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?

  • जननी
  • मनोरमा
  • पार्वती
  • रमा।
  • 6. 
    वटुरूपेण तपोवनं कः प्राविशत्?

  • इन्द्रः
  • शिवः
  • यमः
  • नारदः।
  • 7. 
    कस्याः कोमलतनुं दृष्ट्वा जननी आदिशत्?

  • पार्वत्याः
  • सुमत्याः
  • जनन्याः
  • वन्याः
  • 8. 
    कुत्र हिंसाः पशवः विचरन्ति?

  • नगरे
  • गृहे.
  • मन्दिरे
  • वने।
  • 9. 
    पार्वत्याः तपस्यया कः प्रीतः अभवत्?

  • नरः
  • वानरः
  • शिवः
  • यमः।
  • 10. 
    वने का निर्भया वसति स्म?

  • शृगाली
  • सिंही
  • लक्ष्मी
  • पार्वती।
Report Question
warning
access_time
  Time