• 1. 
    पार्वती के पतिरूपेण इच्छति स्म?

  • रामम्
  • कृष्णम्
  • शिवम्
  • विष्णुम्।
  • 2. 
    जनाः सङ्कल्पसिद्धये कम् पूजयन्ति?

  • शिवम्
  • पण्डितम्
  • सत्यम्
  • धनम्।
  • 3. 
    शिवः कस्य रूपम् धृत्वा आगच्छत्?

  • वटोः
  • ब्राह्मणस्य
  • भिक्षुकस्य
  • नृपस्य।।
  • 4. 
    'वसनम्' पदस्य समानार्थकपदम् किम् अस्ति?

  • गृहम्
  • आभूषणम्
  • धनम्
  • वस्त्रम्।
  • 5. 
    'उचितम्' पदस्य विपरीतार्थकपदम् किम् अस्ति?

  • ओचितम्
  • अनुचितम्
  • चितम्
  • अनाचितम्।
  • 6. 
    'कोमलम्' पदस्य विपरीतार्थकपदम् किम् अस्ति?

  • कठोरम्
  • दीर्घम्
  • सुन्दरम्
  • मलिनम्।
Report Question
warning
access_time
  Time