CBSE  /  Class 7  /  Sanskrit  /  Subhashitani
  • 1. 
    पृथिव्यां कति रत्नानि?

  • द्वे
  • त्रीणि
  • चत्वारि
  • पञ्च।
  • 2. 
    मूढः कुत्र रत्नसंज्ञा विधीयते?

  • खण्डेषु
  • रत्नेषु
  • पाषाणेषु.
  • पाषाणखण्डेषु।
  • 3. 
    पृथिवी केन धार्यते?

  • असत्येन
  • सत्येन
  • बलेन
  • संकल्पेन।
  • 4. 
    कैः सङ्गतिं कुर्वीत?

  • सद्भिः
  • असद्भिः
  • कुजनैः
  • दुर्जनैः।
  • 5. 
    लोके वशीकृतिः का?

  • रमा
  • मक्षिका
  • क्षमा
  • मक्षिका।
  • 6. 
    केन वाति वायः?

  • सत्येन
  • बलेन
  • संकल्पेन
  • असत्येन।
  • 7. 
    कैः एव सहासीत?

  • कुजनैः
  • सद्भिः
  • दुर्जनैः
  • कदापि।
  • 8. 
    का बहुरत्ना भवति?

  • वसुन्धरा
  • लक्ष्मी
  • सरस्वती
  • दुर्गा।
  • 9. 
    कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत्?

  • कुविद्यायाः
  • अविद्यायाः
  • विद्यायाः
  • सद्यायाः।
  • 10. 
    कैः सह मैत्री कुर्वीत?

  • दुर्जनैः
  • कुजनैः
  • खलैः
  • सद्भिः
Report Question
warning
Practice More On Subhashitani
Quiz 1 Quiz 2
access_time
  Time