CBSE  /  Class 7  /  Sanskrit  /  Subhashitani
  • 1. 
    सर्वं कस्मिन् प्रतिष्ठितम्?

  • सत्ये
  • असत्ये
  • धैर्ये
  • कलहे।
  • 2. 
    बहुरत्ना का अस्ति?

  • शिक्षिका
  • वसुन्धरा
  • लता
  • शाखा।
  • 3. 
    कैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते?

  • पण्डितैः
  • नृपैः
  • नीतिविदैः
  • मूढैः।
  • 4. 
    विद्यायाः पदे का विभक्तिः?

  • प्रथमा
  • षष्ठी
  • सप्तमी
  • तृतीया।
  • 5. 
    'दुर्जनः' पदस्य किं विलोमपदम्?

  • सुजनः।
  • वीरः
  • उदारः
  • जनः।
  • 6. 
    'करिष्यति' पदे कः लकारः?

  • लट्
  • लृट्
  • लङ्
  • लोट्।
Report Question
warning
Practice More On Subhashitani
Quiz 1 Quiz 2
access_time
  Time