CBSE  /  Class 7  /  Sanskrit  /  Swavlambanam
  • 1. 
    कस्य गृहे कर्मकरः नासीत्?

  • कण्ठस्य
  • लुण्ठकस्य
  • श्रीकण्ठस्य
  • कृष्णमूर्तेः।
  • 2. 
    कति ऋतवः भवन्ति?

  • षड्
  • द्वादश
  • अष्ट
  • दश।
  • 3. 
    कृष्णमूर्तेः कति कर्मकराः सन्ति?

  • द्वौ
  • पञ्च
  • बहवः
  • न कोऽपि।
  • 4. 
    प्रत्येकं चतुर्थवर्षे फरवरी-मासे कति दिनानि भवन्ति?

  • द्वाविंशतिः
  • अष्टाविंशतिः
  • त्रिंशत्
  • नवविंशतिः।
  • 5. 
    कः सामान्यकृषकस्य पुत्रः आसीत्?

  • श्रीकण्ठः
  • कृष्णमूर्तिः
  • कण्ठः
  • कृष्णः।
  • 6. 
    अधुना कुत्र कोऽपि कर्मकरः नास्ति?

  • गृहे
  • मन्दिरे
  • विद्यालये
  • मार्गे।
  • 7. 
    केषाम् आवागमनं स्वयमेव भवति?

  • नक्षत्राणाम्
  • कर्मणाम्
  • कर्मकराणाम्
  • मित्राणाम्।
  • 8. 
    कति नक्षत्राणि भवन्ति?

  • सप्तविंशतिः
  • विंशतिः
  • सप्तदश
  • अष्टादश।
  • 9. 
    एकस्मिन् वर्षे कति मासाः भवन्ति?

  • त्रिंशत्
  • द्वादश
  • अष्टादश
  • षड्।
  • 10. 
    प्रत्येकं वर्षे फरवरी-मासे कति दिनानि भवन्ति?

  • अष्टाविंशतिः
  • नवविंशतिः
  • त्रिंशत्
  • एकत्रिंशत्।
Report Question
warning
Practice More On Swavlambanam
Quiz 1 Quiz 2
access_time
  Time