CBSE  /  Class 7  /  Sanskrit  /  Swavlambanam
  • 1. 
    श्रीकण्ठस्य पिता कीदृशः आसीत्?

  • वीरः
  • समृद्धः
  • बुद्धिमान्
  • निर्धनः।
  • 2. 
    कृष्णमूर्तेः वासगृहं कीदृशम् आसीत्?

  • आडम्बरविहीनम्
  • अस्वच्छम्
  • पर्णनिर्मितम्
  • सुसज्जितम्।
  • 3. 
    कस्मिन् सदा सुखमेव?

  • चौर्यकर्मणि
  • स्वावलम्बने
  • कलहे
  • पराश्रिते।
  • 4. 
    'भवन्ति' पदे कः लकार:?

  • लट
  • लुट्
  • लङ्
  • लोट।
  • 5. 
    'भृत्यः' पदस्य समानार्थकपदम् किम् अस्ति?

  • वनम्
  • पण्डितः
  • राजा
  • सेवकः।
  • 6. 
    'पच्चीस' पदस्य कृते संख्यावाचीपदम् किम् भविष्यति?

  • पञ्चविंशतिः
  • पञ्चाविंशतिः
  • पञ्चविंशत्
  • पञ्च।
Report Question
warning
Practice More On Swavlambanam
Quiz 1 Quiz 2
access_time
  Time