CBSE  /  Class 7  /  Sanskrit  /  Trivarna Dvaja
  • 1. 
    अस्माकं ध्वजे कति वर्णाः सन्ति?

  • एकः
  • द्वौ
  • त्रयः
  • चत्वारः।
  • 2. 
    त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?

  • हरितवर्णः
  • केशरवर्णः
  • श्वेतवर्णः
  • न कोऽपि।
  • 3. 
    त्रिवर्णः ध्वजः कस्य प्रतीकः?

  • स्वाभिमानस्य
  • अभिमानस्य
  • महाबलस्य
  • विजयस्य।
  • 4. 
    अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

  • शक्त्याः
  • समृद्धेः
  • गर्वस्य
  • शान्त्याः।
  • 5. 
    अस्माभिः कस्य मानसम्मानस्य रक्षा करणीया?

  • राष्ट्रध्वजस्य
  • राष्ट्रियस्य
  • भारतीयस्य
  • शत्रुजनस्य।
  • 6. 
    अस्माकं कः विश्वविजयी भवेत्?

  • वर्णाः
  • त्रिवर्णम्
  • त्रिवर्णध्वजः
  • त्रयः।
  • 7. 
    वयं स्वधर्मात-किं न कुर्याय?

  • परिवादम्
  • प्रमादम्
  • निरलसताम्
  • निरालस्यम्।
  • 8. 
    केषां समक्षं विजयः सुनिश्चितः भवेत्?

  • शत्रूणाम्
  • मित्राणाम्
  • स्वजनानाम्
  • गुरुजनानाम्।
  • 9. 
    विद्यालये कः ध्वजारोहणं करिष्यति?

  • प्राचार्यः
  • मन्त्री
  • नेता
  • शिक्षकः।
  • 10. 
    अस्माकं ध्वजे हरितवर्णः कस्य सूचकः अस्ति ?

  • शान्तेः
  • समृद्धेः
  • शौर्यस्य
  • धैर्यस्य।
Report Question
warning
access_time
  Time