• 1. 
    सिंहस्य उच्चगर्जनेन गुहा ............ शृगालं आह्वयत्।

  • उच्चैः
  • नीचैः
  • अद्यः
  • सहसा
  • 2. 
    गुहायाः' इति पदे का विभक्तिः?

  • तृतीया
  • चतुर्थी
  • षष्ठी
  • सप्तमी
  • 3. 
    'विचार्य' इत्यत्र कः प्रत्ययः?

  • ल्यप्
  • क्त्वा
  • क्त
  • यत्
  • 4. 
    'निष्क्रम्य' इति पदस्य विलोमपदं किं?

  • निष्क्रान्तः
  • प्रविश्य
  • प्रविशत्
  • प्राविशत्
  • 5. 
    'अकस्मात्' इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?

  • समं
  • सार्धम्
  • सह
  • सहसा
  • 6. 
    'उच्यते' इति क्रियापदे कः धातुः?

  • उच्
  • वच्
  • उच्य्
  • उच्यत
  • 7. 
    'यदाह' इति पदस्य सन्धिच्छेदं किम्?

  • यद् + अहं
  • यद + अहं
  • यदा + अहं
  • यदा + हं
  • 8. 
    शृगालस्य नाम किम् आसीत्?

  • स्वामी
  • दुग्धपुच्छः
  • दधिपुच्छः
  • गुहायाः
  • 9. 
    'विनष्टोऽस्मि' इति कः अचिन्तयत्?

  • सिंहः
  • शृगालः
  • गजः
  • अश्वः
  • 10. 
    'करवाणि' इति क्रियापदे कः लकारः?

  • लङ्
  • लुट्
  • लट्
  • लोट
Report Question
warning
access_time
  Time