• 1. 
    कदापि बिलस्य वाणी मे न श्रुता।

  • कः
  • का
  • के
  • कस्य
  • 2. 
    नूनं अस्मिन् बिले सिंहः अस्ति।

  • के
  • कदा
  • कुत्र
  • का
  • 3. 
    सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्।

  • कदा
  • कति
  • के
  • कः
  • 4. 
    'एतस्यां' इत्यस्य पदस्य मूलशब्दं किं?

  • अयं
  • एतद्
  • एत
  • इदम्
  • 5. 
    'सः' इति सर्वनामपदस्य स्थाने संज्ञापदं किम् भविष्यति?

  • जीवः
  • सिंहः
  • क्षुधातः
  • वने
  • 6. 
    'क्षुधातः' इति विशेषणपदस्य कर्तृपदं किम्?

  • गुहां
  • रात्रौ।
  • सिंहः
  • आहारं
  • 7. 
    'आयाति' इति पदस्य पर्यायशब्दं गद्यांशे किम् प्रयुक्तम्?

  • प्रतिवसति
  • परिभ्रमन्
  • आगच्छति
  • प्राप्तवान्
Report Question
warning
access_time
  Time